||Sundarakanda ||

|| Sarga 34||(Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha catustriṁśassargaḥ

tasyāt tadvacanaṁ śrutvā hanumān hariyūdhapaḥ|
duḥkhā duḥkhābhibhūtāyāḥ sāṁtva muttara mabravīt||1||

ahaṁ rāmasya saṁdēśāt dēvi dūtastavāgataḥ|
vaidēhī kuśalī rāmaḥ tvāṁ ca kauśalamabravīt||2||

yō brahmamastraṁ vēdāṁśca vēda vēdavidāṁ varaḥ|
sa tvā dāśarathī rāmō dēvi kauśala mabravīt||3||

lakṣmaṇaśca mahātējā bhartustē:'nucaraḥ priyaḥ|
kr̥tavān śōkasaṁtaptaḥ śirasā tē abhivādanam||4||

sā tayōḥ kuśalaṁ dēvī niśamya narasiṁhayōḥ|
prītisaṁhr̥ṣṭa sarvāṁgī hanūmaṁtaṁ athābravīt||5||

kalyāṇī batagāthēyaṁ laukīki pratibhāti mā|
ēti jīvitamānaṁdō naraṁ varṣaśatādapi||6||

tayā samāgatē tasmin prītirutpāditādbhutā|
parasparēṇa cālāpaṁ viśvastautau pracakratuḥ||7||

tasyāḥ tadvacanaṁ śrutvā hanumān hariyūdhapaḥ|
sītāyāḥ śōkadīnāyāḥ samīpamupacakramē||8||

yathā yathā samīpaṁ sa hanumānupasarpati|
tathā tathā rāvaṇaṁ sā taṁ sītā pariśaṁkatē||9||

ahōdhigduṣkr̥ta midaṁ kathitaṁ hi ya dasya mē|
rūpāṁtara mupāgamya sa ēvāyaṁ hi rāvaṇaḥ||10||

tāmaśōkasya śākhāṁ sā vimuktvā śōkakarśitā|
tasyā mē vānavadyāṁgī dharaṇyāṁ samupāviśat||11||

hanumānapi duḥkhārtāṁ tāṁ dr̥ṣṭvā bhayamōhitām|
avaṁdata mahābāhuḥ tatastāṁ janakātmajām||12||

sā cainaṁ bhayavitrastā bhūyō naivābhyudaikṣata|
taṁ dr̥ṣṭvā vaṁdamānaṁ tu sītā śaśinibhānanā||13||

abravīt dīrghamucchvasya vānaraṁ madhurasvarā|
māyāṁ praviṣṭō māyāvī yadi tvaṁ rāvaṇaḥ svayam||14||

utpādayasi mē bhūyaḥ saṁtāpaṁ tannaśōbhanam|
svaṁ parityajya rūpaṁ yaḥ parivrājakarūpadhr̥t||15||

janasthānē mayā dr̥ṣṭaḥ tvaṁ sa ēvāsi rāvaṇaḥ|
upavāsakr̥śāṁ dīnāṁ kāmarūpa niśācara||16||

saṁtāpayasi māṁ bhūyaḥ saṁtaptāṁ tannaśōbhanam|
athavā naitadēvaṁ hi yanmayā pariśaṁkitam||17||

manasō hi mama prītirutpannā tavadarśanāt|
yadi rāmasya dūtastvaṁ āgatō bhadramastutē||18||

pr̥chchāmi tvāṁ hariśrēṣṭha priyā rāmakathā hi mē|
guṇān rāmasya kathaya priyasya mama vānara||19||

cittaṁ harasi mē saumya nadīkūlaṁ yathā rayaḥ
ahō svapnasya sukhatā yāshamēvaṁ cirāhr̥tā||20||

prēṣitaṁ nāma paśyāmi rāghavēṇa vanaukasaṁ|
svapnē:'pi yadyahaṁ vīraṁ rāghavaṁ saha lakṣmaṇam||21||

paśyēyaṁ nāvasīdēyaṁ svapnōssi mamamatsarī|
nāhaṁ svapna mahaṁ manyē svapnē dr̥ṣṭvā hi vānaram||22||

na śakyō:'bhyudayaḥ prāptuṁ prāpta ścābhyudayō mama|
'kinnu syāccittamōhō:'yaṁ bhavēdvātagatistviyam||23||

unmādajō vikārō vā syādiyaṁ mr̥gatr̥ṣṇikā|
athavā nāyamunmādō mōhō:'pyunmādalakṣaṇaḥ||24||

saṁbudhyē cāha mātmānaṁ imaṁ cāpi vanaukasam|
ityēvaṁ bahudhā sītā saṁpradhārya balābalam||25||

rakṣasāṁ kāmarūpatvān mēnē taṁ rākṣasādhipam|
'ētāṁ buddhiṁ tadā kr̥tvā sītā sā tanumadhyamā||26||

na prati vyājahārāstha vānaraṁ janakātmajā|
sītāyāściṁtitaṁ buddhvā hanumān mārutātmajaḥ||27||

śrōtrānukūlai rvacanaiḥ tadā tāṁ saṁpraharṣayat|
aditya iva tējasvī lōkakāṁtaḥ śaśī yathā||28||

rājā sarvasya lōkasya dēvō vaiśravaṇō yathā|
vikramēṇōpapannaśca yathā viṣṇu rmahāyaśāḥ||29||

satyavādī mathuravāgdēvō vācaspati ryathā|
rūpavān subhagaḥ śrīmān kaṁdarpa iva mūrtimān||30||

sthānakrōthaḥprahartā ca śrēṣṭhō lōkē mahārathaḥ|
bāhucchāyā mavaṣṭabdhō yasya lōkō mahātmanaḥ||31||

apakr̥ṣyāśramapadān mr̥garūpēṇa rāghavaṁ|
śūnyē yēnāpanītāpi tasya drakṣyasi yat phalam||32||

'na cirāt rāvaṇaṁ saṁkhyē yō vadhiṣyati vīryavān|
rōṣapramuktai riṣubhiḥ jvaladbhiriva pāvakaiḥ||33||

tēnāhaṁ prēṣitō dūtaḥ tvatsakāśa mihāgataḥ|
tadviyōgēna duḥkhārtaḥ sa tvāṁ kauśalamabravīt||34||

lakṣmaṇaśca mahātējāḥ sumitrānaṁdavardhanaḥ|
abhivādya mahābāhuḥ sa tvāṁ kauśalamabravīt||35||

rāmasya ca sakhā dēvi sugrīvō nāma vānaraḥ|
rājā vānaramukhyānāṁ sa tvāṁ kauśalamabravīt ||36||

'nityaṁ smarati rāmaḥ tvāṁ sasugrīvaḥ salakṣmaṇaḥ|
diṣṭyā jīvasi vaidēhī rākṣasīvaśamāgatā||37||

na cirāt drakṣyasē rāmaṁ lakṣmaṇaṁ ca mahābalam|
madhyē vānara kōṭīnāṁ sugrīvaṁ cāmitaujasam||38||

ahaṁ sugrīva sacivō hanumān nāma vānaraḥ|
praviṣṭhō nagarīṁ laṁkāṁ laṁghayitvā mahōdadhim||39||

kr̥tvā mūrthni padanyāsaṁ rāvaṇasya durātmanaḥ|
tvāṁ draṣṭu mupayātō:'haṁ samāśritya parākramam||40||

'nāha masmi tathā dēvī yathā mām avagacchasi|
viśaṁkā tyajatāṁ ēṣā śraddhatsva vadatō mama||41||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē catustriṁśassargaḥ||

|| ōm tat sat ||

 

 

 

 

 

 

|| Om tat sat ||